tasmāj jñātavyaṁ prajñāpāramitā-mahāmantro
故知般若波羅密多咒,是大神咒
1) tasmāt(tasmāt 副词)因此,所以

2) jñātavyam( jñātavya←√jñā动词形容词中型单数主格)应能当知道

3) prajñāpāramitā(prajñāpāramitā-阴性名词词干)般若波罗蜜多
见:心经--学习翻译笔录(三)
4)mahā( mahat-形容词词干)大,伟大

见:心经--学习翻译笔录 中梵英 (一)名称
5)mantras( mantra-阳性名词单数主格)咒语

mahāvidyāmantro 'nuttaramantro 'samasama-mantraḥ sarvaduḥkhapraśamanaḥ |
是大明咒,是無上咒,是無等等咒,能除一切苦
1) mahā(mahat-形容词词干)大,伟大

2) vidyā( vidyā-阴性名词词干)知识、学识

3) mantras(mantra-阳性名词单数主格)咒语

4)anuttara( anuttara-形容词阴性单数宾格)最优,无上

5)mantras(mantra-阳性名词单数主格)咒语

6)a(a-前缀)非、不

7) sama( sama-形容词词干)相同,相等

8) sama( sama-形容词词干)相同,相等

9)mantras(mantra-阳性名词单数主格)咒语

10)sarva(sarva-形容词词干)一切,全部

11) duḥkha(duḥkha-中性名词词干)痛苦,不幸

12)praśamanas(praśamana-形容词阳性单数主格)抚平,治愈,消除


故知,般若波罗蜜多是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,(真实不虚):
此一段极赞般若功能,故知二字总结前面说的般若功用,引起后面所说的般若利益。就是说,因般若波罗蜜多能够了脱生死苦恼,驱除烦恼魔障,所以是“大神咒,大明咒,无上咒,无等等咒”。
咒:也叫“总持”梵语为Dharani,音译为陀罗尼,意思是,有力量的语言,能成就除恶生善的事实。
网友评论